Śrīkoṣa
Chapter 33

Verse 33.84

नानाजातिवशाच्चापि नानादेशवशात् पुनः ।
नानाकालवशाद्ब्रह्मन् (क्, ख्: नाना जाल) नानासाधनसम्भ्रमैः ॥ ८५ ॥