Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.84
Previous
Next
Original
नानाजातिवशाच्चापि नानादेशवशात् पुनः ।
नानाकालवशाद्ब्रह्मन् (क्, ख्: नाना जाल) नानासाधनसम्भ्रमैः ॥ ८५ ॥
Previous Verse
Next Verse