Śrīkoṣa
Chapter 33

Verse 33.90

शुद्धयेऽखिलतत्त्वानां कृतदीक्षस्य पौष्कर ।
शश्वत्साक्षात्तु करणे नानासिद्धिव्यपेक्षया ॥ ९१ ॥