Śrīkoṣa
Chapter 4

Verse 4.204

मृदा गोमयमिश्राया ? मुपलिप्य यथाविधि ।
गुग्गुलैराज्ययुक्तैश्च धूपयेच्च हुनेत्ततः ॥ २०६ ॥