Śrīkoṣa
Chapter 33

Verse 33.98

कदलीपुटवच्चाथ ततो मोदकवद् द्विज ।
तज्जयार्थं समभ्यस्य योगमेवं त्रिधामलम् ॥ ९९ ॥