Śrīkoṣa
Chapter 33

Verse 33.100

षट्कोशलक्षणं (क्, ख्: विट्कोश) विद्धि सविघ्नं ते तदात्मना ।
निश्चयात्तज्जयेदेतदस्त्रध्यानाज्जपादपि ॥ १०१ ॥