Śrīkoṣa
Chapter 33

Verse 33.102

व्यापकत्वेन चाराध्य न्यस्त्वाकारशरीरगम् ।
ततस्तादात्म्यमालम्ब्य चित्तं बाह्यस्थमाचरेत् (ग्, घ्: माहरेत्) ॥ १०३ ॥