Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.102
Previous
Next
Original
व्यापकत्वेन चाराध्य न्यस्त्वाकारशरीरगम् ।
ततस्तादात्म्यमालम्ब्य चित्तं बाह्यस्थमाचरेत् (ग्, घ्: माहरेत्) ॥ १०३ ॥
Previous Verse
Next Verse