Śrīkoṣa
Chapter 33

Verse 33.103

हृत्पुण्डरीकमध्ये तु त्रिधाम भुवनोदरे ।
प्रणवेनापरं ब्रह्म सर्वशक्तिमयं द्विज ॥ १०४ ॥