Śrīkoṣa
Chapter 33

Verse 33.108

एवं क्रमेण क्ष्मादीनां तन्मन्त्राणां जयं द्विज ।
कुर्यात् स्वकरणनां च इन्द्रियाणां पराजयम् ॥ १०९ ॥