Śrīkoṣa
Chapter 33

Verse 33.114

उपायलक्षणं धर्मं चतुस्सङ्ख्यं हि लक्षणम् ।
ज्ञानक्रियेच्छाप्राणाख्यशक्तिसञ्ज्ञं (क्, ख्: शक्तिसञ्ज्ञं ह्यशाश्रतम्) हि शाश्वतम् ॥ ११५ ॥