Śrīkoṣa
Chapter 33

Verse 33.121

ध्वनिः (क्, ख्: ध्वनिः फट् कृ * * * तथा) कूटस्तथा स्फोटविसर्गान्ता महामते ।
एभ्यस्सङ्कीर्णरूपाभ्यो यत्ने वाक्यतरात्मना ॥ १२२ ॥