Śrīkoṣa
Chapter 33

Verse 33.124

प्रकाशानन्दरूपे च नानाभूतं हि यद्बहिः ।
ते द्वे (क्, ख्: तेद्वे * * * नाथस्य) सच्छब्दनाथस्य ऊर्मिस्सूक्ष्मत्मानला ॥ १२५ ॥