Śrīkoṣa
Chapter 33

Verse 33.125

यया सह समं याति तत्त्वज्ञस्त्वव्यये पदे ।
आत्मलाभमतः प्राप्य परस्मात् परमेश्वरात् ॥ १२६ ॥