Śrīkoṣa
Chapter 33

Verse 33.126

ज्ञानकर्मरतानां च श्रद्धासंयमसेविनाम् ।
आस्तिकानां जिताक्षाणां सद्भक्तानां सदा भवेत् ॥ १२७ ॥