Śrīkoṣa
Chapter 33

Verse 33.129

लौकिकव्यवहारस्था बहवोऽन्ये च नेश्वराः ।
शून्यब्रह्मैकनिष्ठाश्च वाक्प्रपञ्चधियान्विताः ॥ १३० ॥