Śrīkoṣa
Chapter 5

Verse 5.3

अनेकजन्मोपात्तं तु कल्मषं क्षयमेति च ।
सदध्यं स्यात् तृतीयं च धर्ममार्गप्रदर्शनम् (ख्: कर्ममार्ग) ॥ ३ ॥