Śrīkoṣa
Chapter 33

Verse 33.131

यथा क्षीरस्य वै स्नेहं भेदेन न तु वर्तते ।
एवं (ग्, घ्: एवं हि सिद्धिसर्वेषां तत्वानां पारमेश्वरम्) हि विद्धि सर्वेषां तत्वानां परमेश्वरः ॥ १३२ ॥