Śrīkoṣa
Chapter 33

Verse 33.143

सिद्धध्यानं जयात् स्वं स्वं फलं यछति वै सदा ।
एतस्मात्कारणात् साध्यं साध्यस्यान्यस्य साधनम् ॥ १४४ ॥