Śrīkoṣa
Chapter 33

Verse 33.146

तत्त्वाभ्याससमाधौ तु ज्ञातव्यं तत्त्वचिन्तकैः ।
शब्दब्रह्मपदादेव क्षित्यन्ते तत्त्वसङ्ग्रहे ॥ १४७ ॥