Śrīkoṣa
Chapter 33

Verse 33.148

स्वं स्वं स्वभावं सर्वस्य स्थूलसूक्ष्मपरात्मकम् ।
विज्ञेयमधिभूतत्वं साक्षात्कमललोचन ॥ १४९ ॥