Śrīkoṣa
Chapter 33

Verse 33.155

अधिभूतमपानाद्या (ग्, घ्: अधिदैवमपानाद्या इति च क्वचित्) वायवो विश्वधारकाः ।
इच्छाशक्तेः परत्वेन स्थितं ज्ञानबलद्वयम् ॥ १५६ ॥