Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 33
Verse 33.157
Previous
Next
Original
द्वयमैश्वर्यवीर्याख्यमध्यात्मं विद्धि पौष्कर ।
क्रियाशक्तेस्तु दैवत्यं पद्युम्नः परमेश्वरः ॥ १५८ ॥
Previous Verse
Next Verse