Śrīkoṣa
Chapter 33

Verse 33.162

महामोहं हि तमसस्त्वधिबूतं प्रकीर्तितम् ।
अध्यात्मं चेतनो बुद्धेर्धर्मं सदधिदेवता ॥ १६३ ॥