Śrīkoṣa
Chapter 33

Verse 33.165

अध्यात्मं तु अहङ्कारो नृवराहः प्रजापतिः ।
विज्ञेयमधिदैवं च सङ्कल्पमधिभूतता ॥ १६६ ॥