Śrīkoṣa
Chapter 33

Verse 33.166

पञ्चानामिन्द्रियाणां तु अध्यात्मं च मनः स्मृतम् ।
कालात्मदैवतं विद्धि अधिभूतं सुखादिकम् ॥ १६७ ॥