Śrīkoṣa
Chapter 33

Verse 33.168

व्यापारमधिभूतं च अष्टयोन्यात्मकं हि यत् ।
तन्मात्राणां सभूतानामध्यात्मममलेक्षण ॥ १६९ ॥