Śrīkoṣa
Chapter 34

Verse 34.5

स्तुत्वा प्रदक्षिणीकृत्य शुचिस्थाने तु सास्तरे ।
कृष्णाजिनप्रतिच्छन्ने कुतपे कम्बले तु वा ॥ ५ ॥