Śrīkoṣa
Chapter 34

Verse 34.7

प्लवने वाप्सु मध्यै वा सन्ध्यां कृत्वा यथाविधि ।
तस्याग्रतश्चोपविश्य निर्मलं दर्पणं द्विज ॥ ७ ॥