Śrīkoṣa
Chapter 34

Verse 34.10

पाणिना तोयपूर्णेन विष्वक्सेनाय चार्प्य च ।
प्राग्वदम्भसि निक्षिप्य समाहृत्य तदाखिलम् ॥ १० ॥