Śrīkoṣa
Chapter 34

Verse 34.15

शब्दब्रह्मैकदेहायाः लक्षणं कमलोद्भव ।
प्रमाणमतिशुद्धं च सप्रमेयं निबोधतु ॥ १५ ॥