Śrīkoṣa
Chapter 34

Verse 34.20

भुजाख्यानि च वै यानि विभागमथ मे शृणु ।
सार्धैस्तु पञ्चभिर्भागैश्शब्दक्षेत्रं विधीयते ॥ २० ॥