Śrīkoṣa
Chapter 34

Verse 34.26

चक्रनाभेर्दलाग्राणां (क्, ख्: चक्रारभेर्दला) वर्जयित्वान्तरं (क्, ख्: वर्जयित्वा * * *) धिया ।
यथाभिमतमानं च सुश्लक्ष्णरचनोज्झितम् ॥ २६ ॥