Śrīkoṣa
Chapter 34

Verse 34.27

दलमध्यनिविष्टं च किञ्जल्कनिचयं शुभम् ।
कुर्याद्वा कर्णिकालग्नमुछ्रितं च सुसंहतम् ॥ २७ ॥