Śrīkoṣa
Chapter 34

Verse 34.30

कुम्भोपर्यथ चार्धेन भागेन तु शनैश्शनैः ।
कलशं कु (कृ) शतां ? नीत्वा च्छिद्रदेशावधेः क्रमात् ॥ ३० ॥