Śrīkoṣa
Chapter 34

Verse 34.31

शङ्खकुम्भावधेर्विप्र शातनीयं (क्, ख्: शातनिर्य) च दिग्द्वयात् ।
मत्स्यवल्लाञ्छनं चैव अर्धमर्धं पदद्वयात् ॥ ३१ ॥