Śrīkoṣa
Chapter 34

Verse 34.34

शङ्खोपरि यथा कार्यं तथा तदवधारय ।
सार्धभागचतुष्केण तदुच्छ्रायं महामते ॥ ३४ ॥