Śrīkoṣa
Chapter 34

Verse 34.35

विस्तारं सार्धभागेन गदायां विहितं तु वै ।
मुष्टिसञ्ज्ञं तु यत्पीठं कुर्याद्भागोन्नतं (क्, ख्: भोगोन्नतम्) द्विज ॥ ३५ ॥