Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.37
Previous
Next
Original
तुल्यरूपं हि वा ब्रह्मन् करग्राहं च तत्र यत् ।
तत्त्वष्टाग्रं (श्रम्) तु वा वृत्तं सामान्यं सर्वतः स्मृतम् ॥ ३७ ॥
Previous Verse
Next Verse