Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.38
Previous
Next
Original
मुष्टेरूर्ध्वगतं कुर्याद्गदास्तम्भं च पूर्ववत् ।
विद्धि तं सप्तपर्वं (क्, ख्: सप्त पूर्वम्) तु ग्रन्थिका शुक्तिभिर्युतम् (क्, ख्: शक्तिभिः) ॥ ३८ ॥
Previous Verse
Next Verse