Śrīkoṣa
Chapter 34

Verse 34.40

शुक्तिबृन्दसमेतेन वर्तुलं वा समाप्य च ।
रचनारहितं श्लक्ष्णं केवलं चतुरश्रकम् ॥ ४० ॥