Śrīkoṣa
Chapter 34

Verse 34.46

प्रस्तार्य विधिनानेन स्वयं क्षितितले ततः ।
शिल्पिनश्चैव द्रष्टव्यं प्रमाणेनाकृतैस्सह ॥ ४६ ॥