Śrīkoṣa
Chapter 34

Verse 34.50

तत्र चाक्रमराबृन्दं स्वकं (ख्: स्वरं चादशकम्) द्वादशकं स्मृतम् ।
तमेव षोडशारं च वर्णैस्सह नपुंसकैः ॥ ५० ॥