Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.50
Previous
Next
Original
तत्र चाक्रमराबृन्दं स्वकं (ख्: स्वरं चादशकम्) द्वादशकं स्मृतम् ।
तमेव षोडशारं च वर्णैस्सह नपुंसकैः ॥ ५० ॥
Previous Verse
Next Verse