Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.52
Previous
Next
Original
अराश्रितद्विषट्कारे वाक्स्वरूपं परं हि यत् ।
तत्रैव षोडशारे च तत्रैवाकर्तरीषु च ॥ ५२ ॥
Previous Verse
Next Verse