Śrīkoṣa
Chapter 34

Verse 34.55

शङ्खं यकारवर्णं तु समुष्टीके गदाग्रहे ।
रादयस्सप्त ये वर्णा हान्ताः पर्वगदात्मकाः ॥ ५५ ॥