Śrīkoṣa
Chapter 34

Verse 34.56

क्षान्तं पतत्रिराड्विद्धि एवं कमलसम्भव ।
शब्दब्रह्मस्वरूपं च घण्टाविग्रहलक्षणा ॥ ५६ ॥