Śrīkoṣa
Chapter 34

Verse 34.59

नित्योदितमनौपम्यं मनसा (स्या ?)दगोचरम् ।
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते ॥ ५९ ॥