Śrīkoṣa
Chapter 34

Verse 34.60

परस्वरूपमन्त्राणामेतल्लक्षणमब्जज ।
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके ॥ ६० ॥