Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 34
Verse 34.61
Previous
Next
Original
ननामन्त्रस्वरूपे च वर्तते वर्णविग्रहे ।
भोगमोक्षप्रदे मन्त्रे य आप्तस्सद्गुरोर्मुखात् ॥ ६१ ॥
Previous Verse
Next Verse