Śrīkoṣa
Chapter 34

Verse 34.62

पञ्चस्थानगतं ज्ञेयं भक्तैर्दिव्यक्रियापरैः ।
बहिस्थं प्रतिमादौ तु जिह्वाग्रे (क्, ख्: * * * सोऽग्रे इत्कुशेशये) हृत्कुशेशये ॥ ६२ ॥