Śrīkoṣa
Chapter 34

Verse 34.64

मध्यमेन स्वरूपेण अभ्युच्छिन्नं महामते ।
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ॥ ६४ ॥