Śrīkoṣa
Chapter 34

Verse 34.65

घण्टायां चाल्यमानायामच्छिन्नमनुभूतये (यते) ।
अस्यामाश्रित्य ये संस्था ज्ञातव्यास्तु सदैव हि ॥ ६५ ॥